Daṇḍikathā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

Daṇḍikathā

 

kasmiṃścid deśe daṇḍītyabhihito brāhmaṇaḥ

kaścit prativasati sma |
[sa] nitarāṃ dīno'śanena hīno [babhūva] | [sa ca] vasanair [api] hīno babhūva | tena kasmāccid gṛhapatervṛṣaḥ

kaścid dhāritaḥ | divābhāge sa vṛṣabhaṃ karmaṇi niyojya paścāt tamādāya ca

tasya gṛhapatergṛhaṃ jagāma |

 

tatra [gṛhe] gṛhapatirhi bhojyaṃ bubhuje | daṇḍinā sa ca vṛṣo

bhavanasya
[ajira-] madhye tyaktaḥ | ṛṣabho dvārāntaraṃ krāntvā naṣṭo

babhūva | sa gṛhapatirapi bhuktvā tad bhojyamuttasthau | tatra
[gṛhacatvare] ca vṛṣaṃ nāvalokya tena [gṛhapatinā] "vṛṣabhaḥ kkāstī"ti daṇḍī papracche |

 

tena [daṇḍinā] [praty-] uktam - "tava gṛhe muktaḥ" [iti] | [gṛhapatiḥ punar] uvāca - "tvayā me puṃgavo yatastyaktaḥ [atastaṃ tvaṃ me] pratyarpaye" ti |

tena [daṇḍinā] uttaritam - "na mayā [vṛṣo] nāśitaḥ" iti |

tatastau sahitau " rājñaḥ sakāśaṃ gacchāva |[ sa rājā] āvayornyāyyatvam anyāyyatvaṃ ca vicārayiṣyatī" tyuktvā jāmatuśca |

[tadā] kasyacij janāntarasya kāścidaśvā [chinnabandhanā sartā] palāyitavatī | tena [janāntareṇa] daṇḍī ["kka mamāśve"ti] pṛṣṭaḥ |

 

[daṇḍī pratya-] uvāca - "na [mayā vṛṣavat] turṅgamā['pi bandhanān] nocite" ti |

[tatas] tena [daṇḍinā aśvāgatirodhārtha]upalaḥ kaścij jagṛhe aśvāṃ [prati] nicikṣipe ca [;] [sa copalaḥ] aśvāyāḥ padamekamāhatya [tad] babhañja |

tena[janena] jagade - "yatastvayā turagā mama māritā'taḥ pratidehi [me] mamā'śvām" [iti] |

[daṇḍinoktam -] "kasya hetoraśvāṃ dāsyāmi ?" [iti] |

[janena] tenā''kāritam - "ihāgaccha | nṛpasya savidhe ca vrajāva | [sa] āvayorvicāraniṣpattiṃ kariṣyatī"ti |

tadā tau jagmatuśca |

[tato vairibhayāt] sa daṇḍī palāyitumārebhe | [apasaraṇāvasare] sa ca kasyacit kuḍayasyādhastād avapupluve |

tasya puratastantuvāyaḥ kaścit tantūn saṃvāyāsīnaḥ | tasya
[kuvindasya] upariṣṭāt [daṇḍī] papāta | sa ca tantuvāyaḥ kālagataḥ | [tatas] tantuvāyasya bhāryayā sa daṇḍī [kare] dadhre |

[] uvāca - "yatastvayā mama bhartā nihataḥ [ataḥ] pratiyaccha me bhartāram" iti |

[daṇḍī praty-] uvāca - "kathaṃ te svāmī mayā pratidāyiṣyate ?" iti |

[sovāca-] " ita ehi [;] rājñaḥ sannidhiṃ gacchāva | tenāvayorvicāro niṣpādayiṣyata" iti [. tatastau] jagmatuḥ |

[teṣāṃ gamana-] mārgasya madhye kācid gambhīrā nadī babhūva |

salilasya tasya sammukha
[taṭe] sūtradharaḥ kaścin mukhena kuṭhāramudrahannāgataḥ

| papracche sa ca daṇḍinā -
"kiyaj jalasya gāmbhīryam" iti |

"gabhīratā'sti nīrasye" ti kathanena [sūtradharasya] kuṭhāro jale papāta | [takṣā] paraśuṃ ca na prāpa | tena [takṣaṇā] daṇḍī [haste] kagṛhe |

[sūtradhareṇādhiṃkṣipto -] "tvayā me paraśvadhaḥ payasi pātitaḥ " [iti] |

 

tena [daṇḍinā praty - ] ūce - "na [mayā'yam] astaḥ" [iti] |

"ihā''yāhi [;] nṛpateḥ sakāśaṃ ca prasarāva | tenā''vayornirṇayo

vidhāsyata
" iti vadiṃsvā [tau] jagmatuḥ |

[tatas] te [sarve] gatvā ca narapateḥ sannidhiṃ prāpuḥ | te bhūbhṛtaścaraṇe

śiṃrasā praṇemuḥ
[,] ekapārśve [ca] niṣeduḥ |

tataśca bhūpatiṃnā te papracchire - "kiṃmarthaṃ yūyamāgatāḥ" iti |

[tadā] taiḥ sarvairdaṇḍigṛhapatyorvivādo [rājñe] vivṛtaḥ |

[tad vivaraṇamākarṇya] bhūpena daṇḍī babhāṣe - "kiṃ tvayā vṛṣo dhārita ?" itiṃ |

[daṇḍī giramādade -] "atha kiṃm" [iti] |

[rājovāca -] "yāvat pratiyaccha [vṛṣabham] | [tathā]pratidehi yathā gṛhapatinā [puṃgavaḥ pratyarṇaṇakāle] dṛśyate" [iti] |

[daṇḍayuvāca - ] "sasambodhanaṃ hi na [vṛṣo gṛhapataye prati -]dattaḥ" [iti] |

narādhipenoddhoṣitam - "yato'munā daṇḍinā''bhāṣaṇamantareṇa vṛṣabhaḥ

pratidade
[ato'sya] rasanāṃ chindhi | yato hi gṛhasvāmī vṛṣamāgacchantaṃ

paśyannapiṃ na babandha
[ato'sya] nayanam [ekam] utpāṭaye" ti |

gṛhapatiṃnoce - "prathamato mama vṛṣo daṇḍinā nāśitaḥ |

dvitīyato mama nayanāpanayanaṃ yato varamato
[vivāde] daṇḍyeva jayī bhavatu" [iti] |

janena kenacit [turaṅgamākhāminā] ūce - "deva daṇḍinā mamāśvā mārite" ti |

nṛpeṇa daṇḍī papracche -  "kathaṃ tvayāśvā nihate" ti |

[daṇḍī cacakṣe -] " yadāhaṃ pathā gantumārabdhavāṃstadā [turaṅgamā] sanāgatā | janenā'nenā'śvā [bandhanān] na mociteti [sā svayamucchinnabandhanā ] tadā prāptā |[tasyā javanirodhārthaṃ] mayā'śmā kaścidāttaḥ | [grāvāṇaṃ taṃ] niratyāśvā [sā mayā] nihatā" iti |

narapatinoce - "aśvapatinā'śvā [bandhanān] na mociteti hetorasya rasanāṃ chindhi | daṇḍinopalo

nicikṣipa iti bāhum
[asyaikaṃ] kṛndhi" [iti] |

 

janena tena [saptipatinā] proktam - "prathamato mama ghoṭakī hatā | dvitīyato yato

jiṃhvā me chetsyate varamato daṇḍayeva jayī bhavatu
" [iti] |

[tatas] tantuvāyasya bhāryayā babhāṣe - " bhartā me daṇḍinā hataḥ" [iti] |

daṇḍinā [nṛpāya] niveditam - "vardhitā mama śatrava iti bhītaḥ [sannahaṃ] prācīrādavaplutya palāyitavān | [tena ca] antarāle āsīno'dṛṣṭo janaḥ [kuvindo] nihataḥ" [iti] |

narapatinoce - "[tad] gaccha, [daṇḍin,] asyā eva bhartā bhava" [iti] |

tayā [tantuvāyajāyayā] jagade - "prathamato me khāmī mṛtaḥ | dvitīyato yato'yaṃ [vaidheyo] dhavo [mama] bhaviṣyati varamato daṇḍayeva jayī bhavatu [nirṇaye" iti] |

[tataḥ] sūtradhareṇodīritam - "yato'yaṃ daṇḍī māṃ pṛṣṭavān 'kiyaj jalasya gāmbhīryami'ti [ato mama] mukhād vidhṛtaḥ kuṭhāro nīre patitaḥ" [iti] |

bhūpena maṇitam - "yat kiñcidapi hārya vastu skandhe vahanasya

yogyamiti hetor
[anena] yata ānane [paraśur] ūḍhaḥ [ataḥ] pūrvam [asya] sūtradharasya dantadvayaṃ bhaṅgdhi | 'kim [asty] ambhaso gāmbhīryami'ti yataḥ [papracche] daṇḍī [ato'sya] jihvāṃ chindhi" [iti] |

[tadā] sūtradhareṇokm - "prathamato mama paraśurnaṣṭaḥ 

[evaṃ] te sarve [svasvocitāṃ] pṛthag vicāraniṣpattiṃ cākriṃre | daṇḍī [ca] sarvāparādhebhyo mumuce iti ||